औषधम्

Verses

श्लोक #९४१
वातपित्तश्लेष्मरूपत्रयाणां विषमां स्थितिम् ।
आयुर्वेददविदो व्याधिशब्देन ब्रुवते बुधा: ॥

Tamil Transliteration
Mikinum Kuraiyinum Noiseyyum Noolor
Valimudhalaa Enniya Moondru.

Explanations
श्लोक #९४२
भुक्तं जीर्णमभूद्वेति विमर्शनन्तरं पुन: ।
भुञ्जानस्य शरीरस्य वृथा भवति भेषजम् ॥

Tamil Transliteration
Marundhena Ventaavaam Yaakkaikku Arundhiyadhu
Atradhu Potri Unin.

Explanations
श्लोक #९४३
भुक्तेऽन्ने जीर्णतां प्राप्ते भुञ्जान: परिमाणत: ।
चिरं चानेन देहेन कालं नयति मानव: ॥

Tamil Transliteration
Atraal Aravarindhu Unka Aqdhutampu
Petraan Netidhuykkum Aaru.

Explanations
श्लोक #९४४
भुक्तस्य जीर्णतां बुध्वा बुभुक्षानन्तरं नर: ।
आहारनियमोपेतो भुञ्जियाच्छास्त्रवर्त्मना ॥

Tamil Transliteration
Atradhu Arindhu Kataippitiththu Maaralla
Thuykka Thuvarap Pasiththu.

Explanations
श्लोक #९४५
यथाशास्त्रं यथामानं स्वल्पान्नस्य निषेवणात् ।
मर्त्यं प्राणहरो व्याधि: यावज्जीवं न बाधते ॥

Tamil Transliteration
Maarupaatu Illaadha Unti Maruththunnin
Oorupaatu Illai Uyirkku.

Explanations
श्लोक #९४६
मिताहारपरे सौख्यं शाश्वतं विद्यते यथा ।
नित्यरोगो भवेत्तस्मिन्नमिताहारसेवके ॥

Tamil Transliteration
Izhivarindhu Unpaankan Inpampol Nirkum
Kazhiper Iraiyaankan Noi.

Explanations
श्लोक #९४७
जीर्णशक्तिमतिक्रम्य यथावदविमृश्य च ।
भूरि भुक्तवतो नानारोगा: प्रदुर्भवन्त्यहो ॥

Tamil Transliteration
Theeyala Vandrith Theriyaan Peridhunnin
Noyala Vindrip Patum.

Explanations
श्लोक #९४८
रोगतत्वं परामृश्य ज्ञात्वा रोगस्य कारणम् ।
शमनोपायमालोच्य वैद्य: कुर्यान्निवारणम् ॥

Tamil Transliteration
Noinaati Noimudhal Naati Adhudhanikkum
Vaainaati Vaaippach Cheyal.

Explanations
श्लोक #९४९
रोगार्तानां वयोमानां कालं रोगप्रमाणताम् ।
आलोच्य वैद्यशास्त्रज्ञ: चिकित्सां सम्यगाचरेत् ॥

Tamil Transliteration
Utraan Alavum Piniyalavum Kaalamum
Katraan Karudhich Cheyal.

Explanations
श्लोक #९५०
रुग्णो भिषग्भेषजं च समये भेषजप्रद: ।
एतच्चतुष्कसंयोगश्चिकित्सोति प्रकीर्त्यते ॥

Tamil Transliteration
Utravan Theerppaan Marundhuzhaich Chelvaanendru
Appaal Naar Kootre Marundhu.

Explanations
🡱