मानम्

Verses

श्लोक #९६१
केनचिद्रचितं कार्यं भवेदपि महत्तरम् ।
कुलगौरवनाशाय यदि तत् स्याद्विसृज्यताम् ॥

Tamil Transliteration
Indri Amaiyaach Chirappina Aayinum
Kundra Varupa Vital.

Explanations
श्लोक #९६२
पौरुषं यशसा साकं लब्धुमाशासमन्वित: ।
यश:कृते कुलश्रैष्ठ्यघातकं कर्म नाचरेत् ॥

Tamil Transliteration
Seerinum Seeralla Seyyaare Seerotu
Peraanmai Ventu Pavar.

Explanations
श्लोक #९६३
सम्पत्समृद्धिवेलायां विनय: सर्वदा वर: ।
सम्पनाशे पौरुषं तु वरं स्याद्विनयादपि ॥

Tamil Transliteration
Perukkaththu Ventum Panidhal Siriya
Surukkaththu Ventum Uyarvu.

Explanations
श्लोक #९६४
सम्भूता अपि सद्वेशं लोके श्रेष्ठपदच्युता: ।
उत्तमाङ्गपरिभ्रष्टकेशतुल्या भवन्ति ते ॥

Tamil Transliteration
Thalaiyin Izhindha Mayiranaiyar Maandhar
Nilaiyin Izhindhak Katai.

Explanations
श्लोक #९६५
महीधरसमा: सन्त: स्वल्पं गुञ्जाफलोपमम् ।
पतनोन्मुखकार्यं च कुर्वन्तस्ते पतन्त्य्ध: ॥

Tamil Transliteration
Kundrin Anaiyaarum Kundruvar Kundruva
Kundri Anaiya Seyin.

Explanations
श्लोक #९६६
तिरस्कर्तु: पुरोभागे स्थिति: पौरुषमन्तरा ।
नेह कीर्तिं परे स्वर्गं न यच्छेत् किं प्रयोजनम् ॥

Tamil Transliteration
Pukazhindraal Puththelnaattu Uyyaadhaal Enmatru
Ikazhvaarpin Sendru Nilai.

Explanations
श्लोक #९६७
तिरस्कर्तारमाश्रित्य सलाभं जीवनादपि ।
'तदकृत्वा मृतिं प्राप'दिति कीर्तिर्विशिष्यते ॥

Tamil Transliteration
Ottaarpin Sendroruvan Vaazhdhala?n Annilaiye
Kettaan Enappatudhal Nandru.

Explanations
श्लोक #९६८
कुलीनत्वं पौरुषं च यदा नाशोन्मुखं भवेत् ।
जीवनं देहरक्षार्थं तदा किं स्वर्गदायकम् ॥

Tamil Transliteration
Marundhomatru Oonompum Vaazhkkai Perundhakaimai
Peetazhiya Vandha Itaththu.

Explanations
श्लोक #९६९
रोमौकमात्रपतनात् चमरो मरणं व्रजेत् ।
माननाशो प्रसक्ते तु न जीवन्ति कुलोद्भवा: ॥

Tamil Transliteration
Mayirneeppin Vaazhaak Kavarimaa Annaar
Uyirneeppar Maanam Varin.

Explanations
श्लोक #९७०
मानहान्या विनष्टानां मानिनां महितं यश: ।
यशस्य बहुधा लोको मानयेत् पृथिवीतले ॥

Tamil Transliteration
Ilivarin Vaazhaadha Maanam Utaiyaar
Olidhozhudhu Eththum Ulaku.

Explanations
🡱