द्यूत:

Verses

श्लोक #९३१
न कुर्याज्जयशीलोऽपि द्यूतं, नश्येज्जितं धनम् ।
मक्ष्याशया मीनभुक्तजलोद्गारसमं भवेत् ॥

Tamil Transliteration
Ventarka Vendritinum Soodhinai Vendradhooum
Thoontirpon Meenvizhungi Atru.

Explanations
श्लोक #९३२
प्राप्यौकांशं शतांशानां त्यक्ता द्यूतोपसेवक: ।
धर्मकामप्राप्तिमार्गं न लभेत कदाचन ॥

Tamil Transliteration
Ondreydhi Noorizhakkum Soodharkkum Untaangol
Nandreydhi Vaazhvadhor Aaru.

Explanations
श्लोक #९३३
अक्षेण भ्रमणार्हेण लाभार्थं द्यूतकारिभि: ।
सञ्चितार्थस्तथा लाभो रिपूणां सविधं व्रजेत् ॥

Tamil Transliteration
Urulaayam Ovaadhu Koorin Porulaayam
Pooip Purame Patum.

Explanations
श्लोक #९३४
स्वाश्रितानां बहुक्लेशप्रदानात् कीर्तिनाशनात् ।
दारिद्र्यदायकं द्यूतसदृशं नास्ति किञ्चन ॥

Tamil Transliteration
Sirumai Palaseydhu Seerazhikkum Soodhin
Varumai Tharuvadhondru Il.

Explanations
श्लोक #९३५
स तु सर्वसमर्थोऽपि भवेन्नूनमकिञ्चन: ।
अक्षं द्यूतस्थलं द्यूतकृत्यं य: सेवते सदा ॥

Tamil Transliteration
Kavarum Kazhakamum Kaiyum Tharukki
Ivariyaar Illaaki Yaar.

Explanations
श्लोक #९३६
दारिद्र्यदेवता द्यूतनाम्नी यं तु समाश्रयेत् ।
इह सर्वसुखैर्मुक्त: स परे नरकं व्रजेत् ॥

Tamil Transliteration
Akataaraar Allal Uzhapparsoo Thennum
Mukatiyaan Mootappat Taar.

Explanations
श्लोक #९३७
पित्रार्जितधनं तस्य सद्गुणोऽपि विनश्यति ।
द्यूतक्रीडाङ्गणे येन सर्व: कालोऽपि याप्यते ॥

Tamil Transliteration
Pazhakiya Selvamum Panpum Ketukkum
Kazhakaththuk Kaalai Pukin.

Explanations
श्लोक #९३८
असत्यभाषणं वित्तनाश: कारुण्यवर्जनम् ।
सर्वनिमाननर्थांश्च द्यूतकर्म प्रयच्छति ॥

Tamil Transliteration
Porul Ketuththup Poimer Koleei Arulketuththu
Allal Uzhappikkum Soodhu.

Explanations
श्लोक #९३९
धनविद्यायशोवस्त्रभोजनानां च पञ्चकम् ।
तं विहाय विनिर्याति सेवते द्यूतकर्म य: ॥

Tamil Transliteration
Utaiselvam Oonoli Kalviendru Aindhum
Ataiyaavaam Aayang Kolin.

Explanations
श्लोक #९४०
असकृन्नष्टत्तोऽपि द्यूतं कुर्याद्यथेपस्या ।
रोगार्तोऽप्यसकृत्तद्वन्मर्त्यो वाञ्छति जीवितुम् ॥

Tamil Transliteration
Izhaththoru?um Kaadhalikkum Soodhepol Thunpam
Uzhaththoru?um Kaadhatru Uyir.

Explanations
🡱