• भाग–१: धर्मकाण्ड
  • भाग–२: अर्थ-काण्ड
  • भाग–३: काम-काण्ड
  1. श्लोक
  2. संस्कृतम्
  3. भाग–१: धर्मकाण्ड
  4. अधिकार 001 to 010
  5. ईश्वरवन्दनम्
  6. श्लोक १

श्लोक - १

श्लोक 1
श्लोक #१
अकारादेव निर्यान्ति समस्तान्यक्षराणि च ।
चराचरप्रपञ्चोऽय मीश्वरादेव जायते ॥

Tamil Transliteration
Akara Mudhala Ezhuththellaam Aadhi
Pakavan Mudhatre Ulaku.

Sectionभाग–१: धर्मकाण्ड
Chapter Groupअधिकार 001 to 010
chapterईश्वरवन्दनम्
🡱
श्लोक २
Contact us / Comments
Kural PRO

© 2021 ThirukKural PRO.