निर्गुणजनमैत्री

Verses

श्लोक #८११
दुर्गुणा: प्रीतिसम्पन्ना इव कुर्युश्च मित्रताम् ।
त्यागो दुर्गुणमैत्र्यास्तु वर: स्यात् तस्य वर्धनात् ॥

Tamil Transliteration
Parukuvaar Polinum Panpilaar Kenmai
Perukalir Kundral Inidhu.

Explanations
श्लोक #८१२
स्वार्थाय कुर्वत: स्नेहं कार्यन्ते तद्विमुञ्चत: ।
असमथस्य सौहार्दं सर्वदा निष्प्रयोजनम् ॥

Tamil Transliteration
Urinnattu Arinoruum Oppilaar Kenmai
Perinum Izhappinum En?.

Explanations
श्लोक #८१३
धनैकलक्ष्या गणिका: तस्करा: परवञ्चका: ।
लाभौकलक्ष्या: स्निग्धाश्च त्रयस्तुल्यगुणान्विता: ॥

Tamil Transliteration
Uruvadhu Seerdhookkum Natpum Peruvadhu
Kolvaarum Kalvarum Ner.

Explanations
श्लोक #८१४
पतिं भूमौ पातयित्वा धावता वाजिना समम् ।
सुहृत् साहयं न कुर्याच्चेत् ऐकान्त्यं वरमिष्यते ॥

Tamil Transliteration
Amarakaththu Aatrarukkum Kallaamaa Annaar
Thamarin Thanimai Thalai.

Explanations
श्लोक #८१५
अप्रयोजकरा नीचजनमैत्री विगर्हिता ।
तादृशस्नेहकरणात् स्नेहभावो वर: किल ॥

Tamil Transliteration
Seydhemanj Chaaraach Chiriyavar Punkenmai
Eydhalin Eydhaamai Nandru.

Explanations
श्लोक #८१६
मूढै: साकं दृढस्नेहकरणात्, ज्ञानिभि: सह ।
विरोध: कोटिसंख्याकलाभं नूनं प्रयच्छति ॥

Tamil Transliteration
Pedhai Perungezheei Natpin Arivutaiyaar
Edhinmai Koti Urum.

Explanations
श्लोक #८१७
वहिर्हास्यपरै: साकं मैत्र्यां यज्जायते सुखम् ।
रिपुमूलसुखं तस्मात् दशकोटिगुणाधिकम् ॥

Tamil Transliteration
Nakaivakaiya Raakiya Natpin Pakaivaraal
Paththatuththa Koti Urum.

Explanations
श्लोक #८१८
सुसाध्यकार्ये दुस्साध्यमिव य: सुहृदाचरेत् ।
तेन साकं स्थितां मैत्रीमनुत्तवैव परित्यज ॥

Tamil Transliteration
Ollum Karumam Utatru Pavarkenmai
Sollaataar Sora Vital.

Explanations
श्लोक #८१९
उक्त्वैकं वचसा कार्यमन्यत् कोयेन कुर्वता ।
मैत्री कृता तु स्वप्नेऽपि व्यसनं जनयिष्यति ॥

Tamil Transliteration
Kanavinum Innaadhu Manno Vinaiveru
Solveru Pattaar Thotarpu.

Explanations
श्लोक #८२०
गेहे रहसि संस्तुत्य सभायां जनमण्डले ।
मैत्री निन्दयता साकं सर्वथा न विधीयताम् ॥

Tamil Transliteration
Enaiththum Kurukudhal Ompal Manaikkezheei
Mandril Pazhippaar Thotarpu.

Explanations
🡱