संभोगत्वरा

Verses

श्लोक #१२८१
तुष्टिं दर्शनमात्रेण मोदं च स्मरणात् तत: ।
कामार्तो लभते लोके न सुरासेवकस्तथा ॥

Tamil Transliteration
Ullak Kaliththalum Kaana Makizhdhalum
Kallukkil Kaamaththir Kuntu.

Explanations
श्लोक #१२८२
तालपादपवत् कामो वृद्धे सति विशेषत: ।
वियिगो यववत्स्वल्पोऽप्यकार्य: कामुकै: सह ॥

Tamil Transliteration
Thinaiththunaiyum Ootaamai Ventum Panaith Thunaiyum
Kaamam Niraiya Varin.

Explanations
श्लोक #१२८३
वक्कृत्य (Text missing...... missing.........)
अथापि तमदृष्ट्‍वा मे नेत्रे नावापतुर्मुदम् ॥

Tamil Transliteration
Penaadhu Petpave Seyyinum Konkanaik
Kaanaa Thamaiyala Kan.

Explanations
श्लोक #१२८४
वियुज्य तं प्रिय गन्तुमैच्छमादौ सखि प्रिये ! ।
मन्मनस्तत्त विस्मृत्य रन्तुं तेन सहागमत् ॥

Tamil Transliteration
Ootarkan Sendrenman Thozhi Adhumarandhu
Kootarkan Sendradhu En Nenju.

Explanations
श्लोक #१२८५
प्रिये दृष्टिं गते दोषान् तदीयान् विस्मराम्यहम् ।
अञ्जनालङ्कृतं नेत्रं शलाकां विस्मरेद्यथा ॥

Tamil Transliteration
Ezhudhungaal Kolkaanaak Kannepol Konkan
Pazhikaanen Kanta Itaththu.

Explanations
श्लोक #१२८६
प्रिये दृष्टिपथं याते दोषस्तस्मिन्न दृश्यते ।
प्रियाऽदर्शनवेलायां गुणस्तस्मिन्न दृश्यते ॥

Tamil Transliteration
Kaanungaal Kaanen Thavaraaya Kaanaakkaal
Kaanen Thavaral Lavai.

Explanations
श्लोक #१२८७
बुध्वापि यत्‍नवैफल्यं विप्रलंभं करोति सा ।
प्रवाहाकर्षणगुणं ज्ञात्वाऽप्येनं विशेद्यता ॥

Tamil Transliteration
Uyththal Arindhu Punalpaai Pavarepol
Poiththal Arindhen Pulandhu.

Explanations
श्लोक #१२८८
सुरापानाद् भवेद्धानिरिति ज्ञात्वापि मानव: ।
हर्षात् पिबेद्यथा तद्वत् तव वक्ष: पुनर्वृणे ॥

Tamil Transliteration
Iliththakka Innaa Seyinum Kaliththaarkkuk
Kallatre Kalvanin Maarpu.

Explanations
श्लोक #१२८९
लोके कामसुखं पुष्पादपि मादवसम्युतम् ।
बुध्वा तत्त्वमिदं केचित्, लभन्ते फलमुत्तमम् ॥

Tamil Transliteration
Malarinum Mellidhu Kaamam Silaradhan
Sevvi Thalaippatu Vaar.

Explanations
श्लोक #१२९०
स्वयं पूर्व समागत्य परिष्वङ्ग च कांक्षती ।
यत्मया संगता तच्च विस्मृत्य कलुषीकृता ॥

Tamil Transliteration
Kannin Thuniththe Kalanginaal Pulludhal
Enninum Thaanvidhup Putru.

Explanations
🡱