स्नेह्अपरीक्षा

Verses

श्लोक #७९१
स्नेहे कृते पुनस्तस्य परित्यागो न युज्यते ।
तस्मादनालोच्य मैत्रीकरणं जनयेत् व्यथाम् ॥

Tamil Transliteration
Naataadhu Nattalir Ketillai Nattapin
Veetillai Natpaal Pavarkku.

Explanations
श्लोक #७९२
असकृह्बहुधा चर्चामकृत्वा कृतमित्रता ।
मरणान्तकरं दु:खमान्तं तस्मै प्रयच्छति ॥

Tamil Transliteration
Aaindhaaindhu Kollaadhaan Kenmai Kataimurai
Thaansaam Thuyaram Tharum.

Explanations
श्लोक #७९३
कुलीनत्वं गुणं दोषं बन्धुपालनशीलताम् ।
विमृश्य सम्यक् ज्ञात्वाऽथ मैत्रीं केनचिदाचर ॥

Tamil Transliteration
Kunamum Kutimaiyum Kutramum Kundraa
Inanum Arindhiyaakka Natpu.

Explanations
श्लोक #७९४
कुले महति सम्भृतमपवादभयान्वितम् ।
कुरु मित्रं वाञ्छितार्थप्रदानेनापि सर्वदा ॥

Tamil Transliteration
Kutippirandhu Thankan Pazhinaanu Vaanaik
Kotuththum Kolalventum Natpu.

Explanations
श्लोक #७९५
कटुवाक्यं प्रयुज्यापि दुर्मार्गाद् यो निवारयेत् ।
लोकज्ञानवता तेन विमृश्य स्नेहमाचर ॥

Tamil Transliteration
Azhachcholli Alladhu Itiththu Vazhakkariya
Vallaarnatapu Aaindhu Kolal.

Explanations
श्लोक #७९६
स्नेहतत्त्वं परिज्ञातुं खेद: स्यान्मानदण्डवत् ।
तस्मात् दु:खस्य सम्प्राप्तिरपि क्षेमाय कल्पते ॥

Tamil Transliteration
Kettinum Untor Urudhi Kilaignarai
Neetti Alappadhor Kol.

Explanations
श्लोक #७९७
प्रमादाद् बुद्धिहीनेन साकं स्नेहस्य सम्भवे ।
ज्ञात्वा तस्य परित्यागात अन्यो लाभो न वर्तते ॥

Tamil Transliteration
Oodhiyam Enpadhu Oruvarkup Pedhaiyaar
Kenmai Oreei Vital.

Explanations
श्लोक #७९८
उत्साहजनकात् कायोदन्यकार्ये विमुच्यताम् ।
तथा मैत्री न कर्तव्या खेदे साह्यमकुर्वता ॥

Tamil Transliteration
Ullarka Ullam Sirukuva Kollarka
Allarkan Aatraruppaar Natpu.

Explanations
श्लोक #७९९
उपकारं विपत्कालेऽप्यकुर्वाणस्य मित्रता ।
स्मृता मरणकालेऽपि निर्दहेच्चित्तमुग्रत: ॥

Tamil Transliteration
Ketungaalaik Kaivituvaar Kenmai Atungaalai
Ullinum Ullanj Chutum.

Explanations
श्लोक #८००
निर्दुष्टपुरुषै: साकं नूनं मैत्री विधीयताम् ।
गुणहीननरस्नेहं दत्वाऽर्थं वा परित्यज ॥

Tamil Transliteration
Maruvuka Maasatraar Kenmaion Reeththum
Oruvuka Oppilaar Natpu.

Explanations
🡱