प्राक्तनस्नेह:

Verses

श्लोक #८०१
चिरस्निग्धेन सौहार्दत् कृतं दोषं गुणं तथा ।
सोढ्‍वा तथैव स्वीकार: चिरस्नेहस्य लक्षणम् ॥

Tamil Transliteration
Pazhaimai Enappatuvadhu Yaadhenin Yaadhum
Kizhamaiyaik Keezhndhitaa Natpu.

Explanations
श्लोक #८०२
यथेच्छं मित्ररचितं स्नेहस्याङ्गं तदिष्यते ।
तस्मात् तत्कृतकार्यस्य स्वीकृतिर्महतां गुण: ॥

Tamil Transliteration
Natpir Kuruppuk Kezhudhakaimai Matradharku
Uppaadhal Saandror Katan.

Explanations
श्लोक #८०३
स्वन्त्र्यात् मित्ररचितं कार्यं नाङ्गीक्रियेत् चेत् ।
तेन साकं कृता मैत्री तदा व्यर्था भविष्यति ॥

Tamil Transliteration
Pazhakiya Natpevan Seyyung Kezhudhakaimai
Seydhaangu Amaiyaak Katai.

Explanations
श्लोक #८०४
स्ववाञ्छितं च स्वातन्त्र्यात् सुहृत् कुर्याद्यदि स्वयम् ।
अङ्गीकृत्य च तत्कार्यश्लाघनं महतां गुण: ॥

Tamil Transliteration
Vizhaidhakaiyaan Venti Iruppar Kezhudhakaiyaar
Kelaadhu Nattaar Seyin.

Explanations
श्लोक #८०५
स्वातन्त्र्यमथवा ऽज्ञत्वं वक्तव्यं तत्र कारणम् ।
स्ववाञ्छितविरोधेन सुहृत् कार्यं करोति चेत् ॥

Tamil Transliteration
Pedhaimai Ondro Perungizhamai Endrunarka
Nodhakka Nattaar Seyin.

Explanations
श्लोक #८०६
पुरा परिचितं मित्रं खेदे प्राप्तेऽपि तत्कृते ।
न कदाचिद्विमुञ्चन्ति स्नेहधर्मवशंगता: ॥

Tamil Transliteration
Ellaikkan Nindraar Thuravaar Tholaivitaththum
Thollaikkan Nindraar Thotarpu.

Explanations
श्लोक #८०७
प्रेम्णा चिरात् स्नेहवद्भि: कदाचित् खेददायके ।
कार्ये कृतेऽपि सुहृदां तेषु प्रीर्तिन हीयते ॥

Tamil Transliteration
Azhivandha Seyyinum Anparaar Anpin
Vazhivandha Kenmai Yavar.

Explanations
श्लोक #८०८
पूर्वमित्रकृतं दोषमुच्यमानं परैरपि ।
अश्रुण्वतो मित्रकृतो दोष: सुदिनतां व्रजेत् ॥

Tamil Transliteration
Kelizhukkam Kelaak Kezhudhakaimai Vallaarkku
Naalizhukkam Nattaar Seyin.

Explanations
श्लोक #८०९
स्वातन्त्र्येण चिरान्मत्रीं कुर्वता केनचित् सह ।
सौहार्दं न त्यजेद्यस्तु लोकस्तं बहु मानयेत् ॥

Tamil Transliteration
Ketaaa Vazhivandha Kenmaiyaar Kenmai
Vitaaar Vizhaiyum Ulaku.

Explanations
श्लोक #८१०
कृतेऽपि दोषे सौहार्दत् सोढ्‍वा तं सुहृद: स्वयम् ।
य: स्याच्छ्रेष्ठगुणोपेत: श्लाघ्यते रिपुणापि स: ॥

Tamil Transliteration
Vizhaiyaar Vizhaiyap Patupa Pazhaiyaarkan
Panpin Thalaippiriyaa Thaar.

Explanations
🡱