बन्धुप्रीति

Verses

श्लोक #५२१
नष्टायामपि सम्पत्तौ सम्बन्धं पूर्वकालिकम् ।
स्मृत्वैव श्लाघनं लोके बन्धुलक्षणमुच्यते ॥

Tamil Transliteration
Patratra Kannum Pazhaimaipaa Raattudhal
Sutraththaar Kanne Ula.

Explanations
श्लोक #५२२
प्रेमपूर्वकबान्धव्यं कस्यचिल्लभ्यते यदि ।
तदेव सम्पद: सर्वा: तस्मै यच्छेत् सदातना ॥:

Tamil Transliteration
Virupparaach Chutram Iyaiyin Arupparaa
Aakkam Palavum Tharum.

Explanations
श्लोक #५२३
प्रेमपूर्वकबान्धव्यरहितस्य हि जीवनम् ।
जलपूर्णतटाकस्य तीराभावसं भवेत् ॥

Tamil Transliteration
Alavalaa Villaadhaan Vaazhkkai Kulavalaak
Kotindri Neernirain Thatru.

Explanations
श्लोक #५२४
बन्धुसाह्यकरो यस्तु सदा बन्धुभिरावृत: ।
तेन सम्पादितं वित्तं प्रयोजनकरं भवेत् ॥

Tamil Transliteration
Sutraththaal Sutrap Pataozhukal Selvandhaan
Petraththaal Petra Payan.

Explanations
श्लोक #५२५
बन्धुनां धनदातारं प्रियभाषणतत्परम् ।
तं सर्वदा बन्धुवर्गास्तिष्ठन्ति परिवेष्टिता: ॥

Tamil Transliteration
Kotuththalum Insolum Aatrin Atukkiya
Sutraththaal Sutrap Patum.

Explanations
श्लोक #५२६
पृथिव्यां दानशौण्डस्य जितक्रोधस्य भूपते: ।
वशंवदा सदा तिष्ठेत् सकला बन्धुसन्तति: ॥

Tamil Transliteration
Perungotaiyaan Penaan Vekuli Avanin
Marungutaiyaar Maanilaththu Il.

Explanations
श्लोक #५२७
काक: स्वीयान् समाहूय भक्षयेदार्जितं च तै: ।
स्वार्जितं बन्धुभि: साकं भुंङ्‌क्ष्व सम्पत्स्थिरा भवेत् ॥

Tamil Transliteration
Kaakkai Karavaa Karaindhunnum Aakkamum
Annanee Raarkke Ula.

Explanations
श्लोक #५२८
साम्यबुद्धिं विना राजा योग्यताभेदमूलकम् ।
विभज्य सर्वान् य: पश्येत् तस्य स्युर्बान्धवा: समे ॥

Tamil Transliteration
Podhunokkaan Vendhan Varisaiyaa Nokkin
Adhunokki Vaazhvaar Palar.

Explanations
श्लोक #५२९
स्थितं बान्धव्यमादौ यद् हेतुना केनचित् स्वत्: ।
छिन्नं तद् हेतुनान्येन् पूर्ववत् पुनरेधते ॥

Tamil Transliteration
Thamaraakik Thatrurandhaar Sutram Amaraamaik
Kaaranam Indri Varum.

Explanations
श्लोक #५३०
स्नेहं छित्वा गतं पश्चादागतं स्वार्यकरणात् ।
अलोच्य तं तु गृह्णीयादुपकृत्य महीपति: ॥

Tamil Transliteration
Uzhaippirindhu Kaaranaththin Vandhaanai Vendhan
Izhaith Thirundhu Ennik Kolal.

Explanations
🡱