लावण्यमहिमा

Verses

श्लोक #११११
सुमेषु मृदु त्व हि शिराष! विजया मव ।
वत्तोऽपि मार्दवयुता मत्प्रिया, गर्वमुत्सृज ॥

Tamil Transliteration
Nanneerai Vaazhi Anichchame Ninninum
Menneeral Yaamveezh Paval.

Explanations
श्लोक #१११२
निकदृश्ग्टकुसुमसाम्यमस्यास्तु नेत्रयो: ।
वस्तीति किं धिया चित्त! दृष्ट्‍वा पुष्पाणि मुह्यसि ॥

Tamil Transliteration
Malarkaanin Maiyaaththi Nenje Ivalkan
Palarkaanum Poovokkum Endru.

Explanations
श्लोक #१११३
देहस्तु चिकुरस्तस्या: चक्षुषी शूलरूपिणी ।
मुक्ता दन्ताश्चारुगन्ध: करौ वंशानुकारिणौ ॥

Tamil Transliteration
Murimeni Muththam Muruval Verinaatram
Velunkan Veyththo Lavatku.

Explanations
श्लोक #१११४
अस्यास्तु चक्षुषा साम्यं न लब्धमिति लज्ज या ।
नतं कुवलयं भूमिं दश्येद्, दृष्टिं लभेत चेत् ॥

Tamil Transliteration
Kaanin Kuvalai Kavizhndhu Nilannokkum
Maanizhai Kannovvem Endru.

Explanations
श्लोक #१११५
मृदुकाये नालयुक्‍तं सा शिरीपमधारयत् ।
नालाभाराद्भग्नमध्यमभूदशुभनादनम् ॥

Tamil Transliteration
Anichchappook Kaalkalaiyaal Peydhaal Nukappirku
Nalla Pataaa Parai.

Explanations
श्लोक #१११६
नारीमुखनिशानाथमेदज्ञानविवर्जिता: ।
दिवि तारा: स्वप्रदेशाद् भ्रान्ता: किन्तु भ्रमन्त्यहो ॥

Tamil Transliteration
Madhiyum Matandhai Mukanum Ariyaa
Padhiyin Kalangiya Meen.

Explanations
श्लोक #१११७
आदौ नष्टकलश्चन्द्र: पुन: प्राप्नोति य: कला: ।
कलङ्कस्तद्‌गतो नारीवदने किन्तु वर्तते ॥

Tamil Transliteration
Aruvaai Niraindha Avirmadhikkup Pola
Maruvunto Maadhar Mukaththu.

Explanations
श्लोक #१११८
यदि त्वं मुखवत्त्वस्या: शोभां चन्द्र! वहेस्तदा ।
मत्प्रीतिपात्रं त्वं मूया: सर्वदा विजयी भव ॥

Tamil Transliteration
Maadhar Mukampol Olivita Vallaiyel
Kaadhalai Vaazhi Madhi.

Explanations
श्लोक #१११९
अस्या: कुसुमनेत्राया मुखसाम्यं यदीच्छसि ।
हे चन्द्र! सर्वदृश्यस्त्वं तदा मा तिष्ठ सर्वदा ॥

Tamil Transliteration
Malaranna Kannaal Mukamoththi Yaayin
Palarkaanath Thondral Madhi.

Explanations
श्लोक #११२०
शिरीषकुसमं हंसपक्षौ चेत्युभयं भुवि ।
स्त्रीपादमार्दवे दृष्टे नूनं स्यात्यण्टकोपमम् ॥

Tamil Transliteration
Anichchamum Annaththin Thooviyum Maadhar
Atikku Nerunjip Pazham.

Explanations
🡱