भावपरिज्ञानम्

Verses

श्लोक #१०९१
अयास्तु स्वञ्जने नेत्रे दृष्टिद्व्यसमन्विते ।
मह्यं रोगं ददात्येका श्मयत्यपरा तु तम् ॥

Tamil Transliteration
Irunokku Ivalunkan Ulladhu Orunokku
Noinokkon Rannoi Marundhu.

Explanations
श्लोक #१०९२
तस्या: क्षणिकदृष्टिर्या सकूतं प्रेरिता मयि ।
न सा कामार्घभागा स्यात् ततोऽपि महती किल ॥

Tamil Transliteration
Kankalavu Kollum Sirunokkam Kaamaththil
Sempaakam Andru Peridhu.

Explanations
श्लोक #१०९३
सा मां ददर्श, दृष्टा सा मया मन्राननाऽभवत् ।
तदेत् प्रेमवृद्धयर्थ रचितं जलसेचनम् ॥

Tamil Transliteration
Nokkinaal Nokki Irainjinaal Aqdhaval
Yaappinul Attiya Neer.

Explanations
श्लोक #१०९४
मयि पश्यति सा भूमिं पश्येन्नम्रमुखी स्थिता ।
मय्यपश्यति मां दृष्ट्‍वा कुर्यान्मन्दस्मितं तु सा ॥

Tamil Transliteration
Yaannokkum Kaalai Nilannokkum Nokkaakkaal
Thaannokki Mella Nakum.

Explanations
श्लोक #१०९५
यद्यप्योषा न मां साक्षात् पश्यत्यत्र न संशय: ।
अथापि मीलिताक्षीव भृत्वा मन्दं हसेदियम् ॥

Tamil Transliteration
Kurikkontu Nokkaamai Allaal Orukan
Sirakkaniththaal Pola Nakum.

Explanations
श्लोक #१०९६
अप्रीतवाक्यसदृशं ब्रूयात्सा कठिनं बहि: ।
परन्तु हृदये क्रोधो नास्तीति ज्ञायते क्षणात् ॥

Tamil Transliteration
Uraaa Thavarpol Solinum Seraaarsol
Ollai Unarap Patum.

Explanations
श्लोक #१०९७
वच: क्रूरं निष्कपटमरिवद्दर्शनं च यत् ।
तदन्त:प्रीतियुक्तानां लक्षणं प्रोच्यते बुधै: ॥

Tamil Transliteration
Seraaach Chirusollum Setraarpol Nokkum
Uraaarpondru Utraar Kurippu.

Explanations
श्लोक #१०९८
मयि पश्यति तद् दृष्ट्‍वा प्रीता मन्दं हसेदियम् ।
तस्याश्चलन्त्यास्तत्कृत्य रमणीयं प्राकाशते ॥

Tamil Transliteration
Asaiyiyarku Untaantor Eeryaan Nokkap
Pasaiyinal Paiya Nakum.

Explanations
श्लोक #१०९९
उदासीनै: समं बाह्ये यदन्योन्यनिरीक्षणम् ।
अन्त: स्थितां प्रीतिमेव तद् व्यनक्ति तयोस्तदा ॥

Tamil Transliteration
Edhilaar Polap Podhunokku Nokkudhal
Kaadhalaar Kanne Ula.

Explanations
श्लोक #११००
लोके कामुकयोनेंत्रे यदि प्रेम्णा परस्परम् ।
पश्येतां, तहिं वचसा भाषणे किं प्रयोजनम् ॥

Tamil Transliteration
Kannotu Kaninai Nokkokkin Vaaichchorkal
Enna Payanum Ila.

Explanations
🡱