पत्‍नी

Verses

श्लोक #५१
दयादिगुणसम्पन्ना भर्तुरायानुसारत्: ।
करोति जीवनं याऽत्र सैव भार्येति कथ्यते ॥

Tamil Transliteration
Manaikdhakka Maanputaiyal Aakiththar Kontaan
Valaththakkaal Vaazhkkaith Thunai.

Explanations
श्लोक #५२
गृहिणी यस्य गार्हस्थ्यगुणादिरहिता भवेत् ।
निष्फलं जीवनं तस्य सत्स्वेव विभवादिषु ॥

Tamil Transliteration
Manaimaatchi Illaalkan Illaayin Vaazhkkai
Enaimaatchith Thaayinum Il.

Explanations
श्लोक #५३
पत्‍नी चेद् गुणसम्पन्ना समृद्धं तस्य जीवनम् ।
वैपरीत्ये समायाते शून्यमेव हि जीवनम् ॥

Tamil Transliteration
Illadhen Illaval Maanpaanaal Ulladhen
Illaval Maanaak Katai?.

Explanations
श्लोक #५४
पातिव्रत्येन संपन्ना गृहिणी यदि सङ्गता
तस्मादज्युत्तं भाग्यं गृहस्थास्य न लभ्यते ॥

Tamil Transliteration
Pennin Perundhakka Yaavula Karpennum
Thinmaiun Taakap Perin.

Explanations
श्लोक #५५
पतिमेव हरिं मत्वा प्रातर्या भजते ऽन्वहम् ।
त्वं वर्षेंति तंयाऽऽशप्तो देवोपि किल वर्षति ॥

Tamil Transliteration
Theyvam Thozhaaal Kozhunan Thozhudhezhuvaal
Peyyenap Peyyum Mazhai.

Explanations
श्लोक #५६
पातिव्रत्येन् भर्तारमात्मानं कीर्तिमेव च ।
या पालयति धर्मेण सैव नारीति कथ्यते ॥

Tamil Transliteration
Tharkaaththuth Tharkontaar Penith Thakaisaandra
Sorkaaththuch Chorvilaal Pen.

Explanations
श्लोक #५७
दण्डनाघैस्तु नारीणां रक्षणे किं प्रयोजनम् ।
पातिव्रत्यात् स्वत: स्त्रीणामात्मरक्षणमुत्तमम् ॥

Tamil Transliteration
Siraikaakkum Kaappevan Seyyum Makalir
Niraikaakkum Kaappe Thalai.

Explanations
श्लोक #५८
पातिव्रत्येनसहितां पतिशुश्रूषणे रताम् ।
गृहस्था गृहिणीं प्राप्य स्वर्गलोकं भजन्ति हे ॥

Tamil Transliteration
Petraar Perinperuvar Pentir Perunjirappup
Puththelir Vaazhum Ulaku.

Explanations
श्लोक #५९
पातिव्रत्ययशोहीनां भार्यां यो लभते नर: ।
सगार्वे सिंहवत् सो ऽयं शत्रुमध्ये न गच्छति ॥

Tamil Transliteration
Pukazhpurindha Illilorkku Illai Ikazhvaarmun
Erupol Peetu Natai.

Explanations
श्लोक #६०
सञ्चरित्रवती भार्या माङ्गल्यं जीवितस्य सा ।
सत्पुत्राणामवाप्तितस्तु ततो भूषणवद्‍भवेत् ॥

Tamil Transliteration
Mangalam Enpa Manaimaatchi Matru Adhan
Nankalam Nanmakkat Peru.

Explanations
🡱