विप्रलम्भ:

Verses

श्लोक #१३०१
वियुक्तकामुकप्राप्तदु:खं द्रष्टुमहं वृणं ।
तस्मात् तमपरिष्वज्य वियुक्ता भव मत्प्रिये ! ॥

Tamil Transliteration
Pullaa Thiraaap Pulaththai Avar Urum
Allalnoi Kaankam Siridhu.

Explanations
श्लोक #१३०२
व्यर्थोऽमितवियोग: स्यात् लवणामितभोज्यवत् ।
मितो वियोग: स्वाद्य: स्यात् मितं च लवणं यथा ॥

Tamil Transliteration
Uppamain Thatraal Pulavi Adhusiridhu
Mikkatraal Neela Vital.

Explanations
श्लोक #१३०३
वियोगदु:खादुन्मोच्य य: स्त्रियं न परिष्वजेत् ।
दु:खितस्य पुनर्दु:खदात्रा तुल्पो भवेदयम् ॥

Tamil Transliteration
Alandhaarai Allalnoi Seydhatraal Thammaip
Pulandhaaraip Pullaa Vital.

Explanations
श्लोक #१३०४
गातां स्त्रियं समाश्वास्य मेलनं न क्रियेत् चेत् ।
स्वतो म्लानलतायास्तन्मूलविच्छेदवद्भवेत् ॥

Tamil Transliteration
Ooti Yavarai Unaraamai Vaatiya
Valli Mudhalarin Thatru.

Explanations
श्लोक #१३०५
गुणशीलनराणां तु तद्धि लावण्यमुच्यते ।
कुसुमाक्ष्यङ्गनाचित्ते या विश्लेषविशेषता ॥

Tamil Transliteration
Nalaththakai Nallavarkku Eer Pulaththakai
Pooanna Kannaar Akaththu.

Explanations
श्लोक #१३०६
विना संश्लेषविश्लेषौ काम: स्याद्रसवर्जित: ।
अतिपक्कापक्वफले दृश्येते विरसे यथा ॥

Tamil Transliteration
Thuniyum Pulaviyum Illaayin Kaamam
Kaniyum Karukkaayum Atru.

Explanations
श्लोक #१३०७
किं संगमसुख पश्चात् स्यान्न वेति विचिन्तनात् ।
सुखमूलवियोगेऽपि दु:खमेकं प्रदृश्यते ॥

Tamil Transliteration
Ootalin Untaangor Thunpam Punarvadhu
Neetuva Thandru Kol Endru.

Explanations
श्लोक #१३०८
अस्मत्कृते प्रिय: खिद्येदिति मत्वापि या प्रिया ।
न खिद्येत्तादृशस्त्रीणां निन्दया किं प्रयोजनम् ॥

Tamil Transliteration
Nodhal Evanmatru Nondhaarendru Aqdhariyum
Kaadhalar Illaa Vazhi.

Explanations
श्लोक #१३०९
छायामाश्रित्य यत् तिष्ठेत् तज्जलं रससंयुतम् ।
प्रेमपूर्णनरै: साकं विप्रलम्भो रसप्रद: ॥

Tamil Transliteration
Neerum Nizhaladhu Inidhe Pulaviyum
Veezhunar Kanne Inidhu.

Explanations
श्लोक #१३१०
वियोगेन कृशां नारीं यो निराकुरुते प्रिय: ।
तेनापि सङ्गं चित्तमाशया वाञ्छति ध्रुवम् ॥

Tamil Transliteration
Ootal Unanga Vituvaarotu Ennenjam
Kootuvem Enpadhu Avaa.

Explanations
🡱