निर्लज्जात्वकथनम्
Verses
अनुभूय प्रियं पश्चात् वियुज्य बहुखिद्यत्: ।
प्रियस्य तालतुरगारोहणान्नास्ति रक्षकम् ॥
Tamil Transliteration
Kaamam Uzhandhu Varundhinaarkku Emam
Matalalladhu Illai Vali.
वियोगदु:खं सोढुं यौ प्राणदेहौ न शक्नुत: ।
तौ लज्जां च परित्यज्य तुरगारे हणोद्यतौ ॥
Tamil Transliteration
Nonaa Utampum Uyirum Matalerum
Naaninai Neekki Niruththu.
पुस्त्वलज्जे पुरा पूर्णे मस्यास्तां अद्य ते विना ।
करोमि तालतुरगारोहणं कामुको यथा ॥
Tamil Transliteration
Naanotu Nallaanmai Pantutaiyen Indrutaiyen
Kaamutraar Erum Matal.
कामनामातिवेगोऽयं प्रवाहो मयि संस्थितौ ।
लज्जापुस्त्वाभिधौ पोतौ वेगेन नयति क्षणात् ॥
Tamil Transliteration
Kaamak Katumpunal Uykkum Naanotu
Nallaanmai Ennum Punai.
सायङ्कालोद्भवं दु:खं कृत्रिमाश्चाधिरोहणम् ।
द्वयमेतददान्मह्यं मालाकुलकरा प्रिया ॥
Tamil Transliteration
Thotalaik Kurundhoti Thandhaal Matalotu
Maalai Uzhakkum Thuyar.
प्रियावियोगान्नो निद्रां लभेते मम चक्षुवी ।
तेनार्घरात्रिकालेऽपि कृत्रिमाश्चं स्मराम्यहम् ॥
Tamil Transliteration
Mataloordhal Yaamaththum Ulluven Mandra
Patalollaa Pedhaikken Kan.
पयोधिसमकामाधिमनुभूयापि चाङ्गना: ।
तालाश्चान्नाधिरोहन्ति स्त्रीजन्मातो विशिष्यते ॥
Tamil Transliteration
Katalanna Kaamam Uzhandhum Mataleraap
Pennin Perundhakka Thil.
'शोच्येयं, धैर्यहीनेय' मित्येतदविचार्य च ।
स्त्रीणं कामो विनिष्क्रम्य' विथीपर्गन्तमाययौ ॥
Tamil Transliteration
Niraiyariyar Manaliyar Ennaadhu Kaamam
Maraiyirandhu Mandru Patum.
'एतावता जना: सर्वे जानन्त्मन्तर्हितं न माम्' ।
इतीव मम कामोऽयं वीथ्यां भ्रमति मोहित: ॥
Tamil Transliteration
Arikilaar Ellaarum Endreen Kaamam
Marukin Marukum Maruntu.
'अस्मस्समसखीभिस्तु न प्राप्तं व्यसनं पुरा' ।
Tamil Transliteration
Yaamkannin Kaana Nakupa Arivillaar
Yaampatta Thaampataa Aaru.